तड् धातुरूपाणि - तडँ आघाते - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयते
ताडयेते
ताडयन्ते
मध्यम
ताडयसे
ताडयेथे
ताडयध्वे
उत्तम
ताडये
ताडयावहे
ताडयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
मध्यम
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
उत्तम
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयिता
ताडयितारौ
ताडयितारः
मध्यम
ताडयितासे
ताडयितासाथे
ताडयिताध्वे
उत्तम
ताडयिताहे
ताडयितास्वहे
ताडयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयिष्यते
ताडयिष्येते
ताडयिष्यन्ते
मध्यम
ताडयिष्यसे
ताडयिष्येथे
ताडयिष्यध्वे
उत्तम
ताडयिष्ये
ताडयिष्यावहे
ताडयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयताम्
ताडयेताम्
ताडयन्ताम्
मध्यम
ताडयस्व
ताडयेथाम्
ताडयध्वम्
उत्तम
ताडयै
ताडयावहै
ताडयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताडयत
अताडयेताम्
अताडयन्त
मध्यम
अताडयथाः
अताडयेथाम्
अताडयध्वम्
उत्तम
अताडये
अताडयावहि
अताडयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयेत
ताडयेयाताम्
ताडयेरन्
मध्यम
ताडयेथाः
ताडयेयाथाम्
ताडयेध्वम्
उत्तम
ताडयेय
ताडयेवहि
ताडयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताडयिषीष्ट
ताडयिषीयास्ताम्
ताडयिषीरन्
मध्यम
ताडयिषीष्ठाः
ताडयिषीयास्थाम्
ताडयिषीढ्वम् / ताडयिषीध्वम्
उत्तम
ताडयिषीय
ताडयिषीवहि
ताडयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीतडत
अतीतडेताम्
अतीतडन्त
मध्यम
अतीतडथाः
अतीतडेथाम्
अतीतडध्वम्
उत्तम
अतीतडे
अतीतडावहि
अतीतडामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताडयिष्यत
अताडयिष्येताम्
अताडयिष्यन्त
मध्यम
अताडयिष्यथाः
अताडयिष्येथाम्
अताडयिष्यध्वम्
उत्तम
अताडयिष्ये
अताडयिष्यावहि
अताडयिष्यामहि