तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तकति
तकतः
तकन्ति
मध्यम
तकसि
तकथः
तकथ
उत्तम
तकामि
तकावः
तकामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तताक
तेकतुः
तेकुः
मध्यम
तेकिथ
तेकथुः
तेक
उत्तम
ततक / तताक
तेकिव
तेकिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तकिता
तकितारौ
तकितारः
मध्यम
तकितासि
तकितास्थः
तकितास्थ
उत्तम
तकितास्मि
तकितास्वः
तकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तकिष्यति
तकिष्यतः
तकिष्यन्ति
मध्यम
तकिष्यसि
तकिष्यथः
तकिष्यथ
उत्तम
तकिष्यामि
तकिष्यावः
तकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तकतात् / तकताद् / तकतु
तकताम्
तकन्तु
मध्यम
तकतात् / तकताद् / तक
तकतम्
तकत
उत्तम
तकानि
तकाव
तकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतकत् / अतकद्
अतकताम्
अतकन्
मध्यम
अतकः
अतकतम्
अतकत
उत्तम
अतकम्
अतकाव
अतकाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तकेत् / तकेद्
तकेताम्
तकेयुः
मध्यम
तकेः
तकेतम्
तकेत
उत्तम
तकेयम्
तकेव
तकेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्यात् / तक्याद्
तक्यास्ताम्
तक्यासुः
मध्यम
तक्याः
तक्यास्तम्
तक्यास्त
उत्तम
तक्यासम्
तक्यास्व
तक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताकीत् / अताकीद् / अतकीत् / अतकीद्
अताकिष्टाम् / अतकिष्टाम्
अताकिषुः / अतकिषुः
मध्यम
अताकीः / अतकीः
अताकिष्टम् / अतकिष्टम्
अताकिष्ट / अतकिष्ट
उत्तम
अताकिषम् / अतकिषम्
अताकिष्व / अतकिष्व
अताकिष्म / अतकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतकिष्यत् / अतकिष्यद्
अतकिष्यताम्
अतकिष्यन्
मध्यम
अतकिष्यः
अतकिष्यतम्
अतकिष्यत
उत्तम
अतकिष्यम्
अतकिष्याव
अतकिष्याम