तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतकिष्यत् / अतकिष्यद्
अतकिष्यताम्
अतकिष्यन्
मध्यम
अतकिष्यः
अतकिष्यतम्
अतकिष्यत
उत्तम
अतकिष्यम्
अतकिष्याव
अतकिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतकिष्यत
अतकिष्येताम्
अतकिष्यन्त
मध्यम
अतकिष्यथाः
अतकिष्येथाम्
अतकिष्यध्वम्
उत्तम
अतकिष्ये
अतकिष्यावहि
अतकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः