ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययति / ज्रयति
ज्राययतः / ज्रयतः
ज्राययन्ति / ज्रयन्ति
मध्यम
ज्राययसि / ज्रयसि
ज्राययथः / ज्रयथः
ज्राययथ / ज्रयथ
उत्तम
ज्राययामि / ज्रयामि
ज्राययावः / ज्रयावः
ज्राययामः / ज्रयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययाञ्चकार / ज्राययांचकार / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्राय
ज्राययाञ्चक्रतुः / ज्राययांचक्रतुः / ज्राययाम्बभूवतुः / ज्राययांबभूवतुः / ज्राययामासतुः / जिज्रियतुः
ज्राययाञ्चक्रुः / ज्राययांचक्रुः / ज्राययाम्बभूवुः / ज्राययांबभूवुः / ज्राययामासुः / जिज्रियुः
मध्यम
ज्राययाञ्चकर्थ / ज्राययांचकर्थ / ज्राययाम्बभूविथ / ज्राययांबभूविथ / ज्राययामासिथ / जिज्रयिथ
ज्राययाञ्चक्रथुः / ज्राययांचक्रथुः / ज्राययाम्बभूवथुः / ज्राययांबभूवथुः / ज्राययामासथुः / जिज्रियथुः
ज्राययाञ्चक्र / ज्राययांचक्र / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिय
उत्तम
ज्राययाञ्चकर / ज्राययांचकर / ज्राययाञ्चकार / ज्राययांचकार / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रय / जिज्राय
ज्राययाञ्चकृव / ज्राययांचकृव / ज्राययाम्बभूविव / ज्राययांबभूविव / ज्राययामासिव / जिज्रियिव
ज्राययाञ्चकृम / ज्राययांचकृम / ज्राययाम्बभूविम / ज्राययांबभूविम / ज्राययामासिम / जिज्रियिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययिता / ज्रयिता
ज्राययितारौ / ज्रयितारौ
ज्राययितारः / ज्रयितारः
मध्यम
ज्राययितासि / ज्रयितासि
ज्राययितास्थः / ज्रयितास्थः
ज्राययितास्थ / ज्रयितास्थ
उत्तम
ज्राययितास्मि / ज्रयितास्मि
ज्राययितास्वः / ज्रयितास्वः
ज्राययितास्मः / ज्रयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
मध्यम
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
उत्तम
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययतात् / ज्राययताद् / ज्राययतु / ज्रयतात् / ज्रयताद् / ज्रयतु
ज्राययताम् / ज्रयताम्
ज्राययन्तु / ज्रयन्तु
मध्यम
ज्राययतात् / ज्राययताद् / ज्रायय / ज्रयतात् / ज्रयताद् / ज्रय
ज्राययतम् / ज्रयतम्
ज्राययत / ज्रयत
उत्तम
ज्राययाणि / ज्रयाणि
ज्राययाव / ज्रयाव
ज्राययाम / ज्रयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्राययत् / अज्राययद् / अज्रयत् / अज्रयद्
अज्राययताम् / अज्रयताम्
अज्राययन् / अज्रयन्
मध्यम
अज्राययः / अज्रयः
अज्राययतम् / अज्रयतम्
अज्राययत / अज्रयत
उत्तम
अज्राययम् / अज्रयम्
अज्राययाव / अज्रयाव
अज्राययाम / अज्रयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययेत् / ज्राययेद् / ज्रयेत् / ज्रयेद्
ज्राययेताम् / ज्रयेताम्
ज्राययेयुः / ज्रयेयुः
मध्यम
ज्राययेः / ज्रयेः
ज्राययेतम् / ज्रयेतम्
ज्राययेत / ज्रयेत
उत्तम
ज्राययेयम् / ज्रयेयम्
ज्राययेव / ज्रयेव
ज्राययेम / ज्रयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राय्यात् / ज्राय्याद् / ज्रीयात् / ज्रीयाद्
ज्राय्यास्ताम् / ज्रीयास्ताम्
ज्राय्यासुः / ज्रीयासुः
मध्यम
ज्राय्याः / ज्रीयाः
ज्राय्यास्तम् / ज्रीयास्तम्
ज्राय्यास्त / ज्रीयास्त
उत्तम
ज्राय्यासम् / ज्रीयासम्
ज्राय्यास्व / ज्रीयास्व
ज्राय्यास्म / ज्रीयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिज्रयत् / अजिज्रयद् / अज्रायीत् / अज्रायीद्
अजिज्रयताम् / अज्रायिष्टाम्
अजिज्रयन् / अज्रायिषुः
मध्यम
अजिज्रयः / अज्रायीः
अजिज्रयतम् / अज्रायिष्टम्
अजिज्रयत / अज्रायिष्ट
उत्तम
अजिज्रयम् / अज्रायिषम्
अजिज्रयाव / अज्रायिष्व
अजिज्रयाम / अज्रायिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्राययिष्यत् / अज्राययिष्यद् / अज्रयिष्यत् / अज्रयिष्यद्
अज्राययिष्यताम् / अज्रयिष्यताम्
अज्राययिष्यन् / अज्रयिष्यन्
मध्यम
अज्राययिष्यः / अज्रयिष्यः
अज्राययिष्यतम् / अज्रयिष्यतम्
अज्राययिष्यत / अज्रयिष्यत
उत्तम
अज्राययिष्यम् / अज्रयिष्यम्
अज्राययिष्याव / अज्रयिष्याव
अज्राययिष्याम / अज्रयिष्याम