ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्राययिष्यत / अज्रयिष्यत
अज्राययिष्येताम् / अज्रयिष्येताम्
अज्राययिष्यन्त / अज्रयिष्यन्त
मध्यम
अज्राययिष्यथाः / अज्रयिष्यथाः
अज्राययिष्येथाम् / अज्रयिष्येथाम्
अज्राययिष्यध्वम् / अज्रयिष्यध्वम्
उत्तम
अज्राययिष्ये / अज्रयिष्ये
अज्राययिष्यावहि / अज्रयिष्यावहि
अज्राययिष्यामहि / अज्रयिष्यामहि