ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययति / ज्रयति
ज्राययतः / ज्रयतः
ज्राययन्ति / ज्रयन्ति
मध्यम
ज्राययसि / ज्रयसि
ज्राययथः / ज्रयथः
ज्राययथ / ज्रयथ
उत्तम
ज्राययामि / ज्रयामि
ज्राययावः / ज्रयावः
ज्राययामः / ज्रयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययते / ज्रयते
ज्राययेते / ज्रयेते
ज्राययन्ते / ज्रयन्ते
मध्यम
ज्राययसे / ज्रयसे
ज्राययेथे / ज्रयेथे
ज्राययध्वे / ज्रयध्वे
उत्तम
ज्रायये / ज्रये
ज्राययावहे / ज्रयावहे
ज्राययामहे / ज्रयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययाञ्चकार / ज्राययांचकार / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्राय
ज्राययाञ्चक्रतुः / ज्राययांचक्रतुः / ज्राययाम्बभूवतुः / ज्राययांबभूवतुः / ज्राययामासतुः / जिज्रियतुः
ज्राययाञ्चक्रुः / ज्राययांचक्रुः / ज्राययाम्बभूवुः / ज्राययांबभूवुः / ज्राययामासुः / जिज्रियुः
मध्यम
ज्राययाञ्चकर्थ / ज्राययांचकर्थ / ज्राययाम्बभूविथ / ज्राययांबभूविथ / ज्राययामासिथ / जिज्रयिथ
ज्राययाञ्चक्रथुः / ज्राययांचक्रथुः / ज्राययाम्बभूवथुः / ज्राययांबभूवथुः / ज्राययामासथुः / जिज्रियथुः
ज्राययाञ्चक्र / ज्राययांचक्र / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिय
उत्तम
ज्राययाञ्चकर / ज्राययांचकर / ज्राययाञ्चकार / ज्राययांचकार / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रय / जिज्राय
ज्राययाञ्चकृव / ज्राययांचकृव / ज्राययाम्बभूविव / ज्राययांबभूविव / ज्राययामासिव / जिज्रियिव
ज्राययाञ्चकृम / ज्राययांचकृम / ज्राययाम्बभूविम / ज्राययांबभूविम / ज्राययामासिम / जिज्रियिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययाञ्चक्रे / ज्राययांचक्रे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिये
ज्राययाञ्चक्राते / ज्राययांचक्राते / ज्राययाम्बभूवतुः / ज्राययांबभूवतुः / ज्राययामासतुः / जिज्रियाते
ज्राययाञ्चक्रिरे / ज्राययांचक्रिरे / ज्राययाम्बभूवुः / ज्राययांबभूवुः / ज्राययामासुः / जिज्रियिरे
मध्यम
ज्राययाञ्चकृषे / ज्राययांचकृषे / ज्राययाम्बभूविथ / ज्राययांबभूविथ / ज्राययामासिथ / जिज्रियिषे
ज्राययाञ्चक्राथे / ज्राययांचक्राथे / ज्राययाम्बभूवथुः / ज्राययांबभूवथुः / ज्राययामासथुः / जिज्रियाथे
ज्राययाञ्चकृढ्वे / ज्राययांचकृढ्वे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रियिढ्वे / जिज्रियिध्वे
उत्तम
ज्राययाञ्चक्रे / ज्राययांचक्रे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिये
ज्राययाञ्चकृवहे / ज्राययांचकृवहे / ज्राययाम्बभूविव / ज्राययांबभूविव / ज्राययामासिव / जिज्रियिवहे
ज्राययाञ्चकृमहे / ज्राययांचकृमहे / ज्राययाम्बभूविम / ज्राययांबभूविम / ज्राययामासिम / जिज्रियिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययिता / ज्रयिता
ज्राययितारौ / ज्रयितारौ
ज्राययितारः / ज्रयितारः
मध्यम
ज्राययितासि / ज्रयितासि
ज्राययितास्थः / ज्रयितास्थः
ज्राययितास्थ / ज्रयितास्थ
उत्तम
ज्राययितास्मि / ज्रयितास्मि
ज्राययितास्वः / ज्रयितास्वः
ज्राययितास्मः / ज्रयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययिता / ज्रयिता
ज्राययितारौ / ज्रयितारौ
ज्राययितारः / ज्रयितारः
मध्यम
ज्राययितासे / ज्रयितासे
ज्राययितासाथे / ज्रयितासाथे
ज्राययिताध्वे / ज्रयिताध्वे
उत्तम
ज्राययिताहे / ज्रयिताहे
ज्राययितास्वहे / ज्रयितास्वहे
ज्राययितास्महे / ज्रयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
मध्यम
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
उत्तम
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययिष्यते / ज्रयिष्यते
ज्राययिष्येते / ज्रयिष्येते
ज्राययिष्यन्ते / ज्रयिष्यन्ते
मध्यम
ज्राययिष्यसे / ज्रयिष्यसे
ज्राययिष्येथे / ज्रयिष्येथे
ज्राययिष्यध्वे / ज्रयिष्यध्वे
उत्तम
ज्राययिष्ये / ज्रयिष्ये
ज्राययिष्यावहे / ज्रयिष्यावहे
ज्राययिष्यामहे / ज्रयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययतात् / ज्राययताद् / ज्राययतु / ज्रयतात् / ज्रयताद् / ज्रयतु
ज्राययताम् / ज्रयताम्
ज्राययन्तु / ज्रयन्तु
मध्यम
ज्राययतात् / ज्राययताद् / ज्रायय / ज्रयतात् / ज्रयताद् / ज्रय
ज्राययतम् / ज्रयतम्
ज्राययत / ज्रयत
उत्तम
ज्राययाणि / ज्रयाणि
ज्राययाव / ज्रयाव
ज्राययाम / ज्रयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययताम् / ज्रयताम्
ज्राययेताम् / ज्रयेताम्
ज्राययन्ताम् / ज्रयन्ताम्
मध्यम
ज्राययस्व / ज्रयस्व
ज्राययेथाम् / ज्रयेथाम्
ज्राययध्वम् / ज्रयध्वम्
उत्तम
ज्राययै / ज्रयै
ज्राययावहै / ज्रयावहै
ज्राययामहै / ज्रयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्राययत् / अज्राययद् / अज्रयत् / अज्रयद्
अज्राययताम् / अज्रयताम्
अज्राययन् / अज्रयन्
मध्यम
अज्राययः / अज्रयः
अज्राययतम् / अज्रयतम्
अज्राययत / अज्रयत
उत्तम
अज्राययम् / अज्रयम्
अज्राययाव / अज्रयाव
अज्राययाम / अज्रयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्राययत / अज्रयत
अज्राययेताम् / अज्रयेताम्
अज्राययन्त / अज्रयन्त
मध्यम
अज्राययथाः / अज्रयथाः
अज्राययेथाम् / अज्रयेथाम्
अज्राययध्वम् / अज्रयध्वम्
उत्तम
अज्रायये / अज्रये
अज्राययावहि / अज्रयावहि
अज्राययामहि / अज्रयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययेत् / ज्राययेद् / ज्रयेत् / ज्रयेद्
ज्राययेताम् / ज्रयेताम्
ज्राययेयुः / ज्रयेयुः
मध्यम
ज्राययेः / ज्रयेः
ज्राययेतम् / ज्रयेतम्
ज्राययेत / ज्रयेत
उत्तम
ज्राययेयम् / ज्रयेयम्
ज्राययेव / ज्रयेव
ज्राययेम / ज्रयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययेत / ज्रयेत
ज्राययेयाताम् / ज्रयेयाताम्
ज्राययेरन् / ज्रयेरन्
मध्यम
ज्राययेथाः / ज्रयेथाः
ज्राययेयाथाम् / ज्रयेयाथाम्
ज्राययेध्वम् / ज्रयेध्वम्
उत्तम
ज्राययेय / ज्रयेय
ज्राययेवहि / ज्रयेवहि
ज्राययेमहि / ज्रयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्राय्यात् / ज्राय्याद् / ज्रीयात् / ज्रीयाद्
ज्राय्यास्ताम् / ज्रीयास्ताम्
ज्राय्यासुः / ज्रीयासुः
मध्यम
ज्राय्याः / ज्रीयाः
ज्राय्यास्तम् / ज्रीयास्तम्
ज्राय्यास्त / ज्रीयास्त
उत्तम
ज्राय्यासम् / ज्रीयासम्
ज्राय्यास्व / ज्रीयास्व
ज्राय्यास्म / ज्रीयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्राययिषीष्ट / ज्रयिषीष्ट
ज्राययिषीयास्ताम् / ज्रयिषीयास्ताम्
ज्राययिषीरन् / ज्रयिषीरन्
मध्यम
ज्राययिषीष्ठाः / ज्रयिषीष्ठाः
ज्राययिषीयास्थाम् / ज्रयिषीयास्थाम्
ज्राययिषीढ्वम् / ज्राययिषीध्वम् / ज्रयिषीढ्वम् / ज्रयिषीध्वम्
उत्तम
ज्राययिषीय / ज्रयिषीय
ज्राययिषीवहि / ज्रयिषीवहि
ज्राययिषीमहि / ज्रयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्रयत् / अजिज्रयद् / अज्रायीत् / अज्रायीद्
अजिज्रयताम् / अज्रायिष्टाम्
अजिज्रयन् / अज्रायिषुः
मध्यम
अजिज्रयः / अज्रायीः
अजिज्रयतम् / अज्रायिष्टम्
अजिज्रयत / अज्रायिष्ट
उत्तम
अजिज्रयम् / अज्रायिषम्
अजिज्रयाव / अज्रायिष्व
अजिज्रयाम / अज्रायिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्रयत / अज्रयिष्ट
अजिज्रयेताम् / अज्रयिषाताम्
अजिज्रयन्त / अज्रयिषत
मध्यम
अजिज्रयथाः / अज्रयिष्ठाः
अजिज्रयेथाम् / अज्रयिषाथाम्
अजिज्रयध्वम् / अज्रयिढ्वम् / अज्रयिध्वम्
उत्तम
अजिज्रये / अज्रयिषि
अजिज्रयावहि / अज्रयिष्वहि
अजिज्रयामहि / अज्रयिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्राययिष्यत् / अज्राययिष्यद् / अज्रयिष्यत् / अज्रयिष्यद्
अज्राययिष्यताम् / अज्रयिष्यताम्
अज्राययिष्यन् / अज्रयिष्यन्
मध्यम
अज्राययिष्यः / अज्रयिष्यः
अज्राययिष्यतम् / अज्रयिष्यतम्
अज्राययिष्यत / अज्रयिष्यत
उत्तम
अज्राययिष्यम् / अज्रयिष्यम्
अज्राययिष्याव / अज्रयिष्याव
अज्राययिष्याम / अज्रयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्राययिष्यत / अज्रयिष्यत
अज्राययिष्येताम् / अज्रयिष्येताम्
अज्राययिष्यन्त / अज्रयिष्यन्त
मध्यम
अज्राययिष्यथाः / अज्रयिष्यथाः
अज्राययिष्येथाम् / अज्रयिष्येथाम्
अज्राययिष्यध्वम् / अज्रयिष्यध्वम्
उत्तम
अज्राययिष्ये / अज्रयिष्ये
अज्राययिष्यावहि / अज्रयिष्यावहि
अज्राययिष्यामहि / अज्रयिष्यामहि