ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्राय्यात् / ज्राय्याद् / ज्रीयात् / ज्रीयाद्
ज्राय्यास्ताम् / ज्रीयास्ताम्
ज्राय्यासुः / ज्रीयासुः
मध्यम
ज्राय्याः / ज्रीयाः
ज्राय्यास्तम् / ज्रीयास्तम्
ज्राय्यास्त / ज्रीयास्त
उत्तम
ज्राय्यासम् / ज्रीयासम्
ज्राय्यास्व / ज्रीयास्व
ज्राय्यास्म / ज्रीयास्म