ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्राययिषीष्ट / ज्रयिषीष्ट
ज्राययिषीयास्ताम् / ज्रयिषीयास्ताम्
ज्राययिषीरन् / ज्रयिषीरन्
मध्यम
ज्राययिषीष्ठाः / ज्रयिषीष्ठाः
ज्राययिषीयास्थाम् / ज्रयिषीयास्थाम्
ज्राययिषीढ्वम् / ज्राययिषीध्वम् / ज्रयिषीढ्वम् / ज्रयिषीध्वम्
उत्तम
ज्राययिषीय / ज्रयिषीय
ज्राययिषीवहि / ज्रयिषीवहि
ज्राययिषीमहि / ज्रयिषीमहि