ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम
ज्ञपयेः / ज्ञापयेः
ज्ञपयेतम् / ज्ञापयेतम्
ज्ञपयेत / ज्ञापयेत
उत्तम
ज्ञपयेयम् / ज्ञापयेयम्
ज्ञपयेव / ज्ञापयेव
ज्ञपयेम / ज्ञापयेम