ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
मध्यम
ज्ञपयस्व / ज्ञापयस्व
ज्ञपयेथाम् / ज्ञापयेथाम्
ज्ञपयध्वम् / ज्ञापयध्वम्
उत्तम
ज्ञपयै / ज्ञापयै
ज्ञपयावहै / ज्ञापयावहै
ज्ञपयामहै / ज्ञापयामहै