ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद्
ज्ञपयेताम्
ज्ञपयेयुः
मध्यम
ज्ञपयेः
ज्ञपयेतम्
ज्ञपयेत
उत्तम
ज्ञपयेयम्
ज्ञपयेव
ज्ञपयेम