ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु
ज्ञपयताम्
ज्ञपयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय
ज्ञपयतम्
ज्ञपयत
उत्तम
ज्ञपयानि
ज्ञपयाव
ज्ञपयाम