ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिता
ज्ञपयितारौ
ज्ञपयितारः
मध्यम
ज्ञपयितासि
ज्ञपयितास्थः
ज्ञपयितास्थ
उत्तम
ज्ञपयितास्मि
ज्ञपयितास्वः
ज्ञपयितास्मः