ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयति
ज्ञपयतः
ज्ञपयन्ति
मध्यम
ज्ञपयसि
ज्ञपयथः
ज्ञपयथ
उत्तम
ज्ञपयामि
ज्ञपयावः
ज्ञपयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयते
ज्ञपयेते
ज्ञपयन्ते
मध्यम
ज्ञपयसे
ज्ञपयेथे
ज्ञपयध्वे
उत्तम
ज्ञपये
ज्ञपयावहे
ज्ञपयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
मध्यम
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
उत्तम
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिता
ज्ञपयितारौ
ज्ञपयितारः
मध्यम
ज्ञपयितासि
ज्ञपयितास्थः
ज्ञपयितास्थ
उत्तम
ज्ञपयितास्मि
ज्ञपयितास्वः
ज्ञपयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिता
ज्ञपयितारौ
ज्ञपयितारः
मध्यम
ज्ञपयितासे
ज्ञपयितासाथे
ज्ञपयिताध्वे
उत्तम
ज्ञपयिताहे
ज्ञपयितास्वहे
ज्ञपयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यति
ज्ञपयिष्यतः
ज्ञपयिष्यन्ति
मध्यम
ज्ञपयिष्यसि
ज्ञपयिष्यथः
ज्ञपयिष्यथ
उत्तम
ज्ञपयिष्यामि
ज्ञपयिष्यावः
ज्ञपयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यते
ज्ञपयिष्येते
ज्ञपयिष्यन्ते
मध्यम
ज्ञपयिष्यसे
ज्ञपयिष्येथे
ज्ञपयिष्यध्वे
उत्तम
ज्ञपयिष्ये
ज्ञपयिष्यावहे
ज्ञपयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु
ज्ञपयताम्
ज्ञपयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय
ज्ञपयतम्
ज्ञपयत
उत्तम
ज्ञपयानि
ज्ञपयाव
ज्ञपयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयताम्
ज्ञपयेताम्
ज्ञपयन्ताम्
मध्यम
ज्ञपयस्व
ज्ञपयेथाम्
ज्ञपयध्वम्
उत्तम
ज्ञपयै
ज्ञपयावहै
ज्ञपयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद्
अज्ञपयताम्
अज्ञपयन्
मध्यम
अज्ञपयः
अज्ञपयतम्
अज्ञपयत
उत्तम
अज्ञपयम्
अज्ञपयाव
अज्ञपयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत
अज्ञपयेताम्
अज्ञपयन्त
मध्यम
अज्ञपयथाः
अज्ञपयेथाम्
अज्ञपयध्वम्
उत्तम
अज्ञपये
अज्ञपयावहि
अज्ञपयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद्
ज्ञपयेताम्
ज्ञपयेयुः
मध्यम
ज्ञपयेः
ज्ञपयेतम्
ज्ञपयेत
उत्तम
ज्ञपयेयम्
ज्ञपयेव
ज्ञपयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत
ज्ञपयेयाताम्
ज्ञपयेरन्
मध्यम
ज्ञपयेथाः
ज्ञपयेयाथाम्
ज्ञपयेध्वम्
उत्तम
ज्ञपयेय
ज्ञपयेवहि
ज्ञपयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यात् / ज्ञप्याद्
ज्ञप्यास्ताम्
ज्ञप्यासुः
मध्यम
ज्ञप्याः
ज्ञप्यास्तम्
ज्ञप्यास्त
उत्तम
ज्ञप्यासम्
ज्ञप्यास्व
ज्ञप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयिषीष्ट
ज्ञपयिषीयास्ताम्
ज्ञपयिषीरन्
मध्यम
ज्ञपयिषीष्ठाः
ज्ञपयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
उत्तम
ज्ञपयिषीय
ज्ञपयिषीवहि
ज्ञपयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत् / अजिज्ञपद्
अजिज्ञपताम्
अजिज्ञपन्
मध्यम
अजिज्ञपः
अजिज्ञपतम्
अजिज्ञपत
उत्तम
अजिज्ञपम्
अजिज्ञपाव
अजिज्ञपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत
अजिज्ञपेताम्
अजिज्ञपन्त
मध्यम
अजिज्ञपथाः
अजिज्ञपेथाम्
अजिज्ञपध्वम्
उत्तम
अजिज्ञपे
अजिज्ञपावहि
अजिज्ञपामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत् / अज्ञपयिष्यद्
अज्ञपयिष्यताम्
अज्ञपयिष्यन्
मध्यम
अज्ञपयिष्यः
अज्ञपयिष्यतम्
अज्ञपयिष्यत
उत्तम
अज्ञपयिष्यम्
अज्ञपयिष्याव
अज्ञपयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत
अज्ञपयिष्येताम्
अज्ञपयिष्यन्त
मध्यम
अज्ञपयिष्यथाः
अज्ञपयिष्येथाम्
अज्ञपयिष्यध्वम्
उत्तम
अज्ञपयिष्ये
अज्ञपयिष्यावहि
अज्ञपयिष्यामहि