ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद्
अज्ञपयताम्
अज्ञपयन्
मध्यम
अज्ञपयः
अज्ञपयतम्
अज्ञपयत
उत्तम
अज्ञपयम्
अज्ञपयाव
अज्ञपयाम