जॄ धातुरूपाणि

जॄष् वयोहानौ मित् १९३८ - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जीर्यति
जीर्यतः
जीर्यन्ति
मध्यम
जीर्यसि
जीर्यथः
जीर्यथ
उत्तम
जीर्यामि
जीर्यावः
जीर्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जजार
जजरतुः
जजरुः
मध्यम
जजरिथ
जजरथुः
जजर
उत्तम
जजर / जजार
जजरिव
जजरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जरीता / जरिता
जरीतारौ / जरितारौ
जरीतारः / जरितारः
मध्यम
जरीतासि / जरितासि
जरीतास्थः / जरितास्थः
जरीतास्थ / जरितास्थ
उत्तम
जरीतास्मि / जरितास्मि
जरीतास्वः / जरितास्वः
जरीतास्मः / जरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जरीष्यति / जरिष्यति
जरीष्यतः / जरिष्यतः
जरीष्यन्ति / जरिष्यन्ति
मध्यम
जरीष्यसि / जरिष्यसि
जरीष्यथः / जरिष्यथः
जरीष्यथ / जरिष्यथ
उत्तम
जरीष्यामि / जरिष्यामि
जरीष्यावः / जरिष्यावः
जरीष्यामः / जरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जीर्यतात् / जीर्यताद् / जीर्यतु
जीर्यताम्
जीर्यन्तु
मध्यम
जीर्यतात् / जीर्यताद् / जीर्य
जीर्यतम्
जीर्यत
उत्तम
जीर्याणि
जीर्याव
जीर्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीर्यत् / अजीर्यद्
अजीर्यताम्
अजीर्यन्
मध्यम
अजीर्यः
अजीर्यतम्
अजीर्यत
उत्तम
अजीर्यम्
अजीर्याव
अजीर्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जीर्येत् / जीर्येद्
जीर्येताम्
जीर्येयुः
मध्यम
जीर्येः
जीर्येतम्
जीर्येत
उत्तम
जीर्येयम्
जीर्येव
जीर्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जीर्यात् / जीर्याद्
जीर्यास्ताम्
जीर्यासुः
मध्यम
जीर्याः
जीर्यास्तम्
जीर्यास्त
उत्तम
जीर्यासम्
जीर्यास्व
जीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजारीत् / अजारीद्
अजारिष्टाम्
अजारिषुः
मध्यम
अजारीः
अजारिष्टम्
अजारिष्ट
उत्तम
अजारिषम्
अजारिष्व
अजारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजरीष्यताम् / अजरिष्यताम्
अजरीष्यन् / अजरिष्यन्
मध्यम
अजरीष्यः / अजरिष्यः
अजरीष्यतम् / अजरिष्यतम्
अजरीष्यत / अजरिष्यत
उत्तम
अजरीष्यम् / अजरिष्यम्
अजरीष्याव / अजरिष्याव
अजरीष्याम / अजरिष्याम