जॄ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

जॄष् वयोहानौ मित् १९३८ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जरीता / जरिता
जरीतारौ / जरितारौ
जरीतारः / जरितारः
मध्यम
जरीतासि / जरितासि
जरीतास्थः / जरितास्थः
जरीतास्थ / जरितास्थ
उत्तम
जरीतास्मि / जरितास्मि
जरीतास्वः / जरितास्वः
जरीतास्मः / जरितास्मः