जॄ धातुरूपाणि - जॄ वयोहानौ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयति / जरति
जारयतः / जरतः
जारयन्ति / जरन्ति
मध्यम
जारयसि / जरसि
जारयथः / जरथः
जारयथ / जरथ
उत्तम
जारयामि / जरामि
जारयावः / जरावः
जारयामः / जरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजार
जारयाञ्चक्रतुः / जारयांचक्रतुः / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेरतुः / जजरतुः
जारयाञ्चक्रुः / जारयांचक्रुः / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरुः / जजरुः
मध्यम
जारयाञ्चकर्थ / जारयांचकर्थ / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिथ / जजरिथ
जारयाञ्चक्रथुः / जारयांचक्रथुः / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेरथुः / जजरथुः
जारयाञ्चक्र / जारयांचक्र / जारयाम्बभूव / जारयांबभूव / जारयामास / जेर / जजर
उत्तम
जारयाञ्चकर / जारयांचकर / जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजर / जजार
जारयाञ्चकृव / जारयांचकृव / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिव / जजरिव
जारयाञ्चकृम / जारयांचकृम / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिम / जजरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
मध्यम
जारयितासि / जरीतासि / जरितासि
जारयितास्थः / जरीतास्थः / जरितास्थः
जारयितास्थ / जरीतास्थ / जरितास्थ
उत्तम
जारयितास्मि / जरीतास्मि / जरितास्मि
जारयितास्वः / जरीतास्वः / जरितास्वः
जारयितास्मः / जरीतास्मः / जरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयिष्यति / जरीष्यति / जरिष्यति
जारयिष्यतः / जरीष्यतः / जरिष्यतः
जारयिष्यन्ति / जरीष्यन्ति / जरिष्यन्ति
मध्यम
जारयिष्यसि / जरीष्यसि / जरिष्यसि
जारयिष्यथः / जरीष्यथः / जरिष्यथः
जारयिष्यथ / जरीष्यथ / जरिष्यथ
उत्तम
जारयिष्यामि / जरीष्यामि / जरिष्यामि
जारयिष्यावः / जरीष्यावः / जरिष्यावः
जारयिष्यामः / जरीष्यामः / जरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयतात् / जारयताद् / जारयतु / जरतात् / जरताद् / जरतु
जारयताम् / जरताम्
जारयन्तु / जरन्तु
मध्यम
जारयतात् / जारयताद् / जारय / जरतात् / जरताद् / जर
जारयतम् / जरतम्
जारयत / जरत
उत्तम
जारयाणि / जराणि
जारयाव / जराव
जारयाम / जराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजारयत् / अजारयद् / अजरत् / अजरद्
अजारयताम् / अजरताम्
अजारयन् / अजरन्
मध्यम
अजारयः / अजरः
अजारयतम् / अजरतम्
अजारयत / अजरत
उत्तम
अजारयम् / अजरम्
अजारयाव / अजराव
अजारयाम / अजराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जारयेत् / जारयेद् / जरेत् / जरेद्
जारयेताम् / जरेताम्
जारयेयुः / जरेयुः
मध्यम
जारयेः / जरेः
जारयेतम् / जरेतम्
जारयेत / जरेत
उत्तम
जारयेयम् / जरेयम्
जारयेव / जरेव
जारयेम / जरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जार्यात् / जार्याद् / जीर्यात् / जीर्याद्
जार्यास्ताम् / जीर्यास्ताम्
जार्यासुः / जीर्यासुः
मध्यम
जार्याः / जीर्याः
जार्यास्तम् / जीर्यास्तम्
जार्यास्त / जीर्यास्त
उत्तम
जार्यासम् / जीर्यासम्
जार्यास्व / जीर्यास्व
जार्यास्म / जीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीजरत् / अजीजरद् / अजरत् / अजरद् / अजारीत् / अजारीद्
अजीजरताम् / अजरताम् / अजारिष्टाम्
अजीजरन् / अजरन् / अजारिषुः
मध्यम
अजीजरः / अजरः / अजारीः
अजीजरतम् / अजरतम् / अजारिष्टम्
अजीजरत / अजरत / अजारिष्ट
उत्तम
अजीजरम् / अजरम् / अजारिषम्
अजीजराव / अजराव / अजारिष्व
अजीजराम / अजराम / अजारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजारयिष्यत् / अजारयिष्यद् / अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजारयिष्यताम् / अजरीष्यताम् / अजरिष्यताम्
अजारयिष्यन् / अजरीष्यन् / अजरिष्यन्
मध्यम
अजारयिष्यः / अजरीष्यः / अजरिष्यः
अजारयिष्यतम् / अजरीष्यतम् / अजरिष्यतम्
अजारयिष्यत / अजरीष्यत / अजरिष्यत
उत्तम
अजारयिष्यम् / अजरीष्यम् / अजरिष्यम्
अजारयिष्याव / अजरीष्याव / अजरिष्याव
अजारयिष्याम / अजरीष्याम / अजरिष्याम