जॄ धातुरूपाणि - जॄ वयोहानौ - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयते / जरते
जारयेते / जरेते
जारयन्ते / जरन्ते
मध्यम
जारयसे / जरसे
जारयेथे / जरेथे
जारयध्वे / जरध्वे
उत्तम
जारये / जरे
जारयावहे / जरावहे
जारयामहे / जरामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
मध्यम
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
उत्तम
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
मध्यम
जारयितासे / जरीतासे / जरितासे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
उत्तम
जारयिताहे / जरीताहे / जरिताहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयितास्महे / जरीतास्महे / जरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयिष्यते / जरीष्यते / जरिष्यते
जारयिष्येते / जरीष्येते / जरिष्येते
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
मध्यम
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
उत्तम
जारयिष्ये / जरीष्ये / जरिष्ये
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जारयताम् / जरताम्
जारयेताम् / जरेताम्
जारयन्ताम् / जरन्ताम्
मध्यम
जारयस्व / जरस्व
जारयेथाम् / जरेथाम्
जारयध्वम् / जरध्वम्
उत्तम
जारयै / जरै
जारयावहै / जरावहै
जारयामहै / जरामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजारयत / अजरत
अजारयेताम् / अजरेताम्
अजारयन्त / अजरन्त
मध्यम
अजारयथाः / अजरथाः
अजारयेथाम् / अजरेथाम्
अजारयध्वम् / अजरध्वम्
उत्तम
अजारये / अजरे
अजारयावहि / अजरावहि
अजारयामहि / अजरामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जारयेत / जरेत
जारयेयाताम् / जरेयाताम्
जारयेरन् / जरेरन्
मध्यम
जारयेथाः / जरेथाः
जारयेयाथाम् / जरेयाथाम्
जारयेध्वम् / जरेध्वम्
उत्तम
जारयेय / जरेय
जारयेवहि / जरेवहि
जारयेमहि / जरेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
मध्यम
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
उत्तम
जारयिषीय / जरिषीय / जीर्षीय
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
मध्यम
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
उत्तम
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजारयिष्यत / अजरीष्यत / अजरिष्यत
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
मध्यम
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
उत्तम
अजारयिष्ये / अजरीष्ये / अजरिष्ये
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि