जि धातुरूपाणि - जि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जाययेत् / जाययेद् / जयेत् / जयेद्
जाययेताम् / जयेताम्
जाययेयुः / जयेयुः
मध्यम
जाययेः / जयेः
जाययेतम् / जयेतम्
जाययेत / जयेत
उत्तम
जाययेयम् / जयेयम्
जाययेव / जयेव
जाययेम / जयेम