जन् धातुरूपाणि - जनँ जनने मित् १९३७ - जुहोत्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जजन्ति
जजातः
जज्ञति
मध्यम
जजंसि
जजाथः
जजाथ
उत्तम
जजन्मि
जजन्वः
जजन्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जजान
जज्ञतुः
जज्ञुः
मध्यम
जजनिथ
जज्ञथुः
जज्ञ
उत्तम
जजन / जजान
जज्ञिव
जज्ञिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जनिता
जनितारौ
जनितारः
मध्यम
जनितासि
जनितास्थः
जनितास्थ
उत्तम
जनितास्मि
जनितास्वः
जनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जनिष्यति
जनिष्यतः
जनिष्यन्ति
मध्यम
जनिष्यसि
जनिष्यथः
जनिष्यथ
उत्तम
जनिष्यामि
जनिष्यावः
जनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जजातात् / जजाताद् / जजन्तु
जजाताम्
जज्ञतु
मध्यम
जजातात् / जजाताद् / जजाहि
जजातम्
जजात
उत्तम
जजनानि
जजनाव
जजनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजजन्
अजजाताम्
अजज्ञुः
मध्यम
अजजन्
अजजातम्
अजजात
उत्तम
अजजनम्
अजजन्व
अजजन्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जजायात् / जजायाद् / जजन्यात् / जजन्याद्
जजायाताम् / जजन्याताम्
जजायुः / जजन्युः
मध्यम
जजायाः / जजन्याः
जजायातम् / जजन्यातम्
जजायात / जजन्यात
उत्तम
जजायाम् / जजन्याम्
जजायाव / जजन्याव
जजायाम / जजन्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जायात् / जायाद् / जन्यात् / जन्याद्
जायास्ताम् / जन्यास्ताम्
जायासुः / जन्यासुः
मध्यम
जायाः / जन्याः
जायास्तम् / जन्यास्तम्
जायास्त / जन्यास्त
उत्तम
जायासम् / जन्यासम्
जायास्व / जन्यास्व
जायास्म / जन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजानीत् / अजानीद् / अजनीत् / अजनीद्
अजानिष्टाम् / अजनिष्टाम्
अजानिषुः / अजनिषुः
मध्यम
अजानीः / अजनीः
अजानिष्टम् / अजनिष्टम्
अजानिष्ट / अजनिष्ट
उत्तम
अजानिषम् / अजनिषम्
अजानिष्व / अजनिष्व
अजानिष्म / अजनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजनिष्यत् / अजनिष्यद्
अजनिष्यताम्
अजनिष्यन्
मध्यम
अजनिष्यः
अजनिष्यतम्
अजनिष्यत
उत्तम
अजनिष्यम्
अजनिष्याव
अजनिष्याम