जन् धातुरूपाणि - जनँ जनने मित् १९३७ - जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जायात् / जायाद् / जन्यात् / जन्याद्
जायास्ताम् / जन्यास्ताम्
जायासुः / जन्यासुः
मध्यम
जायाः / जन्याः
जायास्तम् / जन्यास्तम्
जायास्त / जन्यास्त
उत्तम
जायासम् / जन्यासम्
जायास्व / जन्यास्व
जायास्म / जन्यास्म