च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
च्योततात् / च्योतताद् / च्योततु
च्योतताम्
च्योतन्तु
मध्यम
च्योततात् / च्योतताद् / च्योत
च्योततम्
च्योतत
उत्तम
च्योतानि
च्योताव
च्योताम