च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्युतत् / अच्युतद् / अच्योतीत् / अच्योतीद्
अच्युतताम् / अच्योतिष्टाम्
अच्युतन् / अच्योतिषुः
मध्यम
अच्युतः / अच्योतीः
अच्युततम् / अच्योतिष्टम्
अच्युतत / अच्योतिष्ट
उत्तम
अच्युतम् / अच्योतिषम्
अच्युताव / अच्योतिष्व
अच्युताम / अच्योतिष्म