चेष्ट् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

चेष्टँ चेष्टायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेष्टेत
चेष्टेयाताम्
चेष्टेरन्
मध्यम
चेष्टेथाः
चेष्टेयाथाम्
चेष्टेध्वम्
उत्तम
चेष्टेय
चेष्टेवहि
चेष्टेमहि