चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयति
चुक्कयतः
चुक्कयन्ति
मध्यम
चुक्कयसि
चुक्कयथः
चुक्कयथ
उत्तम
चुक्कयामि
चुक्कयावः
चुक्कयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयाञ्चकार / चुक्कयांचकार / चुक्कयाम्बभूव / चुक्कयांबभूव / चुक्कयामास
चुक्कयाञ्चक्रतुः / चुक्कयांचक्रतुः / चुक्कयाम्बभूवतुः / चुक्कयांबभूवतुः / चुक्कयामासतुः
चुक्कयाञ्चक्रुः / चुक्कयांचक्रुः / चुक्कयाम्बभूवुः / चुक्कयांबभूवुः / चुक्कयामासुः
मध्यम
चुक्कयाञ्चकर्थ / चुक्कयांचकर्थ / चुक्कयाम्बभूविथ / चुक्कयांबभूविथ / चुक्कयामासिथ
चुक्कयाञ्चक्रथुः / चुक्कयांचक्रथुः / चुक्कयाम्बभूवथुः / चुक्कयांबभूवथुः / चुक्कयामासथुः
चुक्कयाञ्चक्र / चुक्कयांचक्र / चुक्कयाम्बभूव / चुक्कयांबभूव / चुक्कयामास
उत्तम
चुक्कयाञ्चकर / चुक्कयांचकर / चुक्कयाञ्चकार / चुक्कयांचकार / चुक्कयाम्बभूव / चुक्कयांबभूव / चुक्कयामास
चुक्कयाञ्चकृव / चुक्कयांचकृव / चुक्कयाम्बभूविव / चुक्कयांबभूविव / चुक्कयामासिव
चुक्कयाञ्चकृम / चुक्कयांचकृम / चुक्कयाम्बभूविम / चुक्कयांबभूविम / चुक्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयिता
चुक्कयितारौ
चुक्कयितारः
मध्यम
चुक्कयितासि
चुक्कयितास्थः
चुक्कयितास्थ
उत्तम
चुक्कयितास्मि
चुक्कयितास्वः
चुक्कयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयिष्यति
चुक्कयिष्यतः
चुक्कयिष्यन्ति
मध्यम
चुक्कयिष्यसि
चुक्कयिष्यथः
चुक्कयिष्यथ
उत्तम
चुक्कयिष्यामि
चुक्कयिष्यावः
चुक्कयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयतात् / चुक्कयताद् / चुक्कयतु
चुक्कयताम्
चुक्कयन्तु
मध्यम
चुक्कयतात् / चुक्कयताद् / चुक्कय
चुक्कयतम्
चुक्कयत
उत्तम
चुक्कयानि
चुक्कयाव
चुक्कयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुक्कयत् / अचुक्कयद्
अचुक्कयताम्
अचुक्कयन्
मध्यम
अचुक्कयः
अचुक्कयतम्
अचुक्कयत
उत्तम
अचुक्कयम्
अचुक्कयाव
अचुक्कयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्कयेत् / चुक्कयेद्
चुक्कयेताम्
चुक्कयेयुः
मध्यम
चुक्कयेः
चुक्कयेतम्
चुक्कयेत
उत्तम
चुक्कयेयम्
चुक्कयेव
चुक्कयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्क्यात् / चुक्क्याद्
चुक्क्यास्ताम्
चुक्क्यासुः
मध्यम
चुक्क्याः
चुक्क्यास्तम्
चुक्क्यास्त
उत्तम
चुक्क्यासम्
चुक्क्यास्व
चुक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुचुक्कत् / अचुचुक्कद्
अचुचुक्कताम्
अचुचुक्कन्
मध्यम
अचुचुक्कः
अचुचुक्कतम्
अचुचुक्कत
उत्तम
अचुचुक्कम्
अचुचुक्काव
अचुचुक्काम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुक्कयिष्यत् / अचुक्कयिष्यद्
अचुक्कयिष्यताम्
अचुक्कयिष्यन्
मध्यम
अचुक्कयिष्यः
अचुक्कयिष्यतम्
अचुक्कयिष्यत
उत्तम
अचुक्कयिष्यम्
अचुक्कयिष्याव
अचुक्कयिष्याम