चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्कयिष्यते
चुक्कयिष्येते
चुक्कयिष्यन्ते
मध्यम
चुक्कयिष्यसे
चुक्कयिष्येथे
चुक्कयिष्यध्वे
उत्तम
चुक्कयिष्ये
चुक्कयिष्यावहे
चुक्कयिष्यामहे