चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्कयिता
चुक्कयितारौ
चुक्कयितारः
मध्यम
चुक्कयितासि
चुक्कयितास्थः
चुक्कयितास्थ
उत्तम
चुक्कयितास्मि
चुक्कयितास्वः
चुक्कयितास्मः