चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्कयिता
चुक्कयितारौ
चुक्कयितारः
मध्यम
चुक्कयितासे
चुक्कयितासाथे
चुक्कयिताध्वे
उत्तम
चुक्कयिताहे
चुक्कयितास्वहे
चुक्कयितास्महे