चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्क्यात् / चुक्क्याद्
चुक्क्यास्ताम्
चुक्क्यासुः
मध्यम
चुक्क्याः
चुक्क्यास्तम्
चुक्क्यास्त
उत्तम
चुक्क्यासम्
चुक्क्यास्व
चुक्क्यास्म