चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्कयिषीष्ट
चुक्कयिषीयास्ताम्
चुक्कयिषीरन्
मध्यम
चुक्कयिषीष्ठाः
चुक्कयिषीयास्थाम्
चुक्कयिषीढ्वम् / चुक्कयिषीध्वम्
उत्तम
चुक्कयिषीय
चुक्कयिषीवहि
चुक्कयिषीमहि