चि धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिनोत् / अचिनोद्
अचिनुताम्
अचिन्वन्
मध्यम
अचिनोः
अचिनुतम्
अचिनुत
उत्तम
अचिनवम्
अचिन्व / अचिनुव
अचिन्म / अचिनुम