चि धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिनुयात् / चिनुयाद्
चिनुयाताम्
चिनुयुः
मध्यम
चिनुयाः
चिनुयातम्
चिनुयात
उत्तम
चिनुयाम्
चिनुयाव
चिनुयाम