चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
चापयेताम् / चाययेताम् / चयेताम्
चापयेयुः / चाययेयुः / चयेयुः
मध्यम
चापयेः / चाययेः / चयेः
चापयेतम् / चाययेतम् / चयेतम्
चापयेत / चाययेत / चयेत
उत्तम
चापयेयम् / चाययेयम् / चयेयम्
चापयेव / चाययेव / चयेव
चापयेम / चाययेम / चयेम