चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
मध्यम
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
उत्तम
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
मध्यम
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
उत्तम
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
उत्तम
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
मध्यम
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
उत्तम
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
मध्यम
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
उत्तम
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
मध्यम
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
उत्तम
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
मध्यम
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
उत्तम
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
मध्यम
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
उत्तम
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
मध्यम
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
उत्तम
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
मध्यम
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
उत्तम
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम