चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयते / चययते
चपयेते / चययेते
चपयन्ते / चययन्ते
मध्यम
चपयसे / चययसे
चपयेथे / चययेथे
चपयध्वे / चययध्वे
उत्तम
चपये / चयये
चपयावहे / चययावहे
चपयामहे / चययामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्राते / चपयांचक्राते / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्राते / चययांचक्राते / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रिरे / चपयांचक्रिरे / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रिरे / चययांचक्रिरे / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
मध्यम
चपयाञ्चकृषे / चपयांचकृषे / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकृषे / चययांचकृषे / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्राथे / चपयांचक्राथे / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्राथे / चययांचक्राथे / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चकृढ्वे / चपयांचकृढ्वे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकृढ्वे / चययांचकृढ्वे / चययाम्बभूव / चययांबभूव / चययामास
उत्तम
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृवहे / चपयांचकृवहे / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृवहे / चययांचकृवहे / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृमहे / चपयांचकृमहे / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृमहे / चययांचकृमहे / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासे / चययितासे
चपयितासाथे / चययितासाथे
चपयिताध्वे / चययिताध्वे
उत्तम
चपयिताहे / चययिताहे
चपयितास्वहे / चययितास्वहे
चपयितास्महे / चययितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयिष्यते / चययिष्यते
चपयिष्येते / चययिष्येते
चपयिष्यन्ते / चययिष्यन्ते
मध्यम
चपयिष्यसे / चययिष्यसे
चपयिष्येथे / चययिष्येथे
चपयिष्यध्वे / चययिष्यध्वे
उत्तम
चपयिष्ये / चययिष्ये
चपयिष्यावहे / चययिष्यावहे
चपयिष्यामहे / चययिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चपयताम् / चययताम्
चपयेताम् / चययेताम्
चपयन्ताम् / चययन्ताम्
मध्यम
चपयस्व / चययस्व
चपयेथाम् / चययेथाम्
चपयध्वम् / चययध्वम्
उत्तम
चपयै / चययै
चपयावहै / चययावहै
चपयामहै / चययामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपयत / अचययत
अचपयेताम् / अचययेताम्
अचपयन्त / अचययन्त
मध्यम
अचपयथाः / अचययथाः
अचपयेथाम् / अचययेथाम्
अचपयध्वम् / अचययध्वम्
उत्तम
अचपये / अचयये
अचपयावहि / अचययावहि
अचपयामहि / अचययामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चपयेत / चययेत
चपयेयाताम् / चययेयाताम्
चपयेरन् / चययेरन्
मध्यम
चपयेथाः / चययेथाः
चपयेयाथाम् / चययेयाथाम्
चपयेध्वम् / चययेध्वम्
उत्तम
चपयेय / चययेय
चपयेवहि / चययेवहि
चपयेमहि / चययेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चपयिषीष्ट / चययिषीष्ट
चपयिषीयास्ताम् / चययिषीयास्ताम्
चपयिषीरन् / चययिषीरन्
मध्यम
चपयिषीष्ठाः / चययिषीष्ठाः
चपयिषीयास्थाम् / चययिषीयास्थाम्
चपयिषीढ्वम् / चपयिषीध्वम् / चययिषीढ्वम् / चययिषीध्वम्
उत्तम
चपयिषीय / चययिषीय
चपयिषीवहि / चययिषीवहि
चपयिषीमहि / चययिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचीचपत / अचीचयत
अचीचपेताम् / अचीचयेताम्
अचीचपन्त / अचीचयन्त
मध्यम
अचीचपथाः / अचीचयथाः
अचीचपेथाम् / अचीचयेथाम्
अचीचपध्वम् / अचीचयध्वम्
उत्तम
अचीचपे / अचीचये
अचीचपावहि / अचीचयावहि
अचीचपामहि / अचीचयामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपयिष्यत / अचययिष्यत
अचपयिष्येताम् / अचययिष्येताम्
अचपयिष्यन्त / अचययिष्यन्त
मध्यम
अचपयिष्यथाः / अचययिष्यथाः
अचपयिष्येथाम् / अचययिष्येथाम्
अचपयिष्यध्वम् / अचययिष्यध्वम्
उत्तम
अचपयिष्ये / अचययिष्ये
अचपयिष्यावहि / अचययिष्यावहि
अचपयिष्यामहि / अचययिष्यामहि