चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
मध्यम
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
उत्तम
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम