चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
मध्यम
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
उत्तम
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम