चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
मध्यम
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
उत्तम
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः