चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
मध्यम
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
उत्तम
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम