चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचपयिष्यत / अचययिष्यत
अचपयिष्येताम् / अचययिष्येताम्
अचपयिष्यन्त / अचययिष्यन्त
मध्यम
अचपयिष्यथाः / अचययिष्यथाः
अचपयिष्येथाम् / अचययिष्येथाम्
अचपयिष्यध्वम् / अचययिष्यध्वम्
उत्तम
अचपयिष्ये / अचययिष्ये
अचपयिष्यावहि / अचययिष्यावहि
अचपयिष्यामहि / अचययिष्यामहि