चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
उत्तम
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः