चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासे / चययितासे
चपयितासाथे / चययितासाथे
चपयिताध्वे / चययिताध्वे
उत्तम
चपयिताहे / चययिताहे
चपयितास्वहे / चययितास्वहे
चपयितास्महे / चययितास्महे