चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
मध्यम
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
उत्तम
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः