चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयते / चययते
चपयेते / चययेते
चपयन्ते / चययन्ते
मध्यम
चपयसे / चययसे
चपयेथे / चययेथे
चपयध्वे / चययध्वे
उत्तम
चपये / चयये
चपयावहे / चययावहे
चपयामहे / चययामहे