चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचपयत / अचययत
अचपयेताम् / अचययेताम्
अचपयन्त / अचययन्त
मध्यम
अचपयथाः / अचययथाः
अचपयेथाम् / अचययेथाम्
अचपयध्वम् / अचययध्वम्
उत्तम
अचपये / अचयये
अचपयावहि / अचययावहि
अचपयामहि / अचययामहि