चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
मध्यम
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
उत्तम
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म