चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपयिषीष्ट / चययिषीष्ट
चपयिषीयास्ताम् / चययिषीयास्ताम्
चपयिषीरन् / चययिषीरन्
मध्यम
चपयिषीष्ठाः / चययिषीष्ठाः
चपयिषीयास्थाम् / चययिषीयास्थाम्
चपयिषीढ्वम् / चपयिषीध्वम् / चययिषीढ्वम् / चययिषीध्वम्
उत्तम
चपयिषीय / चययिषीय
चपयिषीवहि / चययिषीवहि
चपयिषीमहि / चययिषीमहि