चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेतेत् / चेतेद्
चेतेताम्
चेतेयुः
मध्यम
चेतेः
चेतेतम्
चेतेत
उत्तम
चेतेयम्
चेतेव
चेतेम