चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेततात् / चेतताद् / चेततु
चेतताम्
चेतन्तु
मध्यम
चेततात् / चेतताद् / चेत
चेततम्
चेतत
उत्तम
चेतानि
चेताव
चेताम